Declension table of ?rājavatsa

Deva

MasculineSingularDualPlural
Nominativerājavatsaḥ rājavatsau rājavatsāḥ
Vocativerājavatsa rājavatsau rājavatsāḥ
Accusativerājavatsam rājavatsau rājavatsān
Instrumentalrājavatsena rājavatsābhyām rājavatsaiḥ rājavatsebhiḥ
Dativerājavatsāya rājavatsābhyām rājavatsebhyaḥ
Ablativerājavatsāt rājavatsābhyām rājavatsebhyaḥ
Genitiverājavatsasya rājavatsayoḥ rājavatsānām
Locativerājavatse rājavatsayoḥ rājavatseṣu

Compound rājavatsa -

Adverb -rājavatsam -rājavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria