Declension table of rājavatī

Deva

FeminineSingularDualPlural
Nominativerājavatī rājavatyau rājavatyaḥ
Vocativerājavati rājavatyau rājavatyaḥ
Accusativerājavatīm rājavatyau rājavatīḥ
Instrumentalrājavatyā rājavatībhyām rājavatībhiḥ
Dativerājavatyai rājavatībhyām rājavatībhyaḥ
Ablativerājavatyāḥ rājavatībhyām rājavatībhyaḥ
Genitiverājavatyāḥ rājavatyoḥ rājavatīnām
Locativerājavatyām rājavatyoḥ rājavatīṣu

Compound rājavati - rājavatī -

Adverb -rājavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria