Declension table of rājavat

Deva

MasculineSingularDualPlural
Nominativerājavān rājavantau rājavantaḥ
Vocativerājavan rājavantau rājavantaḥ
Accusativerājavantam rājavantau rājavataḥ
Instrumentalrājavatā rājavadbhyām rājavadbhiḥ
Dativerājavate rājavadbhyām rājavadbhyaḥ
Ablativerājavataḥ rājavadbhyām rājavadbhyaḥ
Genitiverājavataḥ rājavatoḥ rājavatām
Locativerājavati rājavatoḥ rājavatsu

Compound rājavat -

Adverb -rājavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria