Declension table of ?rājavallabhamaṇḍana

Deva

NeuterSingularDualPlural
Nominativerājavallabhamaṇḍanam rājavallabhamaṇḍane rājavallabhamaṇḍanāni
Vocativerājavallabhamaṇḍana rājavallabhamaṇḍane rājavallabhamaṇḍanāni
Accusativerājavallabhamaṇḍanam rājavallabhamaṇḍane rājavallabhamaṇḍanāni
Instrumentalrājavallabhamaṇḍanena rājavallabhamaṇḍanābhyām rājavallabhamaṇḍanaiḥ
Dativerājavallabhamaṇḍanāya rājavallabhamaṇḍanābhyām rājavallabhamaṇḍanebhyaḥ
Ablativerājavallabhamaṇḍanāt rājavallabhamaṇḍanābhyām rājavallabhamaṇḍanebhyaḥ
Genitiverājavallabhamaṇḍanasya rājavallabhamaṇḍanayoḥ rājavallabhamaṇḍanānām
Locativerājavallabhamaṇḍane rājavallabhamaṇḍanayoḥ rājavallabhamaṇḍaneṣu

Compound rājavallabhamaṇḍana -

Adverb -rājavallabhamaṇḍanam -rājavallabhamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria