Declension table of rājavallabhamaṇḍanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājavallabhamaṇḍanam | rājavallabhamaṇḍane | rājavallabhamaṇḍanāni |
Vocative | rājavallabhamaṇḍana | rājavallabhamaṇḍane | rājavallabhamaṇḍanāni |
Accusative | rājavallabhamaṇḍanam | rājavallabhamaṇḍane | rājavallabhamaṇḍanāni |
Instrumental | rājavallabhamaṇḍanena | rājavallabhamaṇḍanābhyām | rājavallabhamaṇḍanaiḥ |
Dative | rājavallabhamaṇḍanāya | rājavallabhamaṇḍanābhyām | rājavallabhamaṇḍanebhyaḥ |
Ablative | rājavallabhamaṇḍanāt | rājavallabhamaṇḍanābhyām | rājavallabhamaṇḍanebhyaḥ |
Genitive | rājavallabhamaṇḍanasya | rājavallabhamaṇḍanayoḥ | rājavallabhamaṇḍanānām |
Locative | rājavallabhamaṇḍane | rājavallabhamaṇḍanayoḥ | rājavallabhamaṇḍaneṣu |