Declension table of rājavahana

Deva

MasculineSingularDualPlural
Nominativerājavahanaḥ rājavahanau rājavahanāḥ
Vocativerājavahana rājavahanau rājavahanāḥ
Accusativerājavahanam rājavahanau rājavahanān
Instrumentalrājavahanena rājavahanābhyām rājavahanaiḥ
Dativerājavahanāya rājavahanābhyām rājavahanebhyaḥ
Ablativerājavahanāt rājavahanābhyām rājavahanebhyaḥ
Genitiverājavahanasya rājavahanayoḥ rājavahanānām
Locativerājavahane rājavahanayoḥ rājavahaneṣu

Compound rājavahana -

Adverb -rājavahanam -rājavahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria