Declension table of ?rājavadha

Deva

MasculineSingularDualPlural
Nominativerājavadhaḥ rājavadhau rājavadhāḥ
Vocativerājavadha rājavadhau rājavadhāḥ
Accusativerājavadham rājavadhau rājavadhān
Instrumentalrājavadhena rājavadhābhyām rājavadhaiḥ rājavadhebhiḥ
Dativerājavadhāya rājavadhābhyām rājavadhebhyaḥ
Ablativerājavadhāt rājavadhābhyām rājavadhebhyaḥ
Genitiverājavadhasya rājavadhayoḥ rājavadhānām
Locativerājavadhe rājavadhayoḥ rājavadheṣu

Compound rājavadha -

Adverb -rājavadham -rājavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria