Declension table of ?rājavadana

Deva

MasculineSingularDualPlural
Nominativerājavadanaḥ rājavadanau rājavadanāḥ
Vocativerājavadana rājavadanau rājavadanāḥ
Accusativerājavadanam rājavadanau rājavadanān
Instrumentalrājavadanena rājavadanābhyām rājavadanaiḥ rājavadanebhiḥ
Dativerājavadanāya rājavadanābhyām rājavadanebhyaḥ
Ablativerājavadanāt rājavadanābhyām rājavadanebhyaḥ
Genitiverājavadanasya rājavadanayoḥ rājavadanānām
Locativerājavadane rājavadanayoḥ rājavadaneṣu

Compound rājavadana -

Adverb -rājavadanam -rājavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria