Declension table of ?rājavāha

Deva

MasculineSingularDualPlural
Nominativerājavāhaḥ rājavāhau rājavāhāḥ
Vocativerājavāha rājavāhau rājavāhāḥ
Accusativerājavāham rājavāhau rājavāhān
Instrumentalrājavāhena rājavāhābhyām rājavāhaiḥ rājavāhebhiḥ
Dativerājavāhāya rājavāhābhyām rājavāhebhyaḥ
Ablativerājavāhāt rājavāhābhyām rājavāhebhyaḥ
Genitiverājavāhasya rājavāhayoḥ rājavāhānām
Locativerājavāhe rājavāhayoḥ rājavāheṣu

Compound rājavāha -

Adverb -rājavāham -rājavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria