Declension table of ?rājavaṃśakāvya

Deva

NeuterSingularDualPlural
Nominativerājavaṃśakāvyam rājavaṃśakāvye rājavaṃśakāvyāni
Vocativerājavaṃśakāvya rājavaṃśakāvye rājavaṃśakāvyāni
Accusativerājavaṃśakāvyam rājavaṃśakāvye rājavaṃśakāvyāni
Instrumentalrājavaṃśakāvyena rājavaṃśakāvyābhyām rājavaṃśakāvyaiḥ
Dativerājavaṃśakāvyāya rājavaṃśakāvyābhyām rājavaṃśakāvyebhyaḥ
Ablativerājavaṃśakāvyāt rājavaṃśakāvyābhyām rājavaṃśakāvyebhyaḥ
Genitiverājavaṃśakāvyasya rājavaṃśakāvyayoḥ rājavaṃśakāvyānām
Locativerājavaṃśakāvye rājavaṃśakāvyayoḥ rājavaṃśakāvyeṣu

Compound rājavaṃśakāvya -

Adverb -rājavaṃśakāvyam -rājavaṃśakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria