Declension table of ?rājavaṃśāvalī

Deva

FeminineSingularDualPlural
Nominativerājavaṃśāvalī rājavaṃśāvalyau rājavaṃśāvalyaḥ
Vocativerājavaṃśāvali rājavaṃśāvalyau rājavaṃśāvalyaḥ
Accusativerājavaṃśāvalīm rājavaṃśāvalyau rājavaṃśāvalīḥ
Instrumentalrājavaṃśāvalyā rājavaṃśāvalībhyām rājavaṃśāvalībhiḥ
Dativerājavaṃśāvalyai rājavaṃśāvalībhyām rājavaṃśāvalībhyaḥ
Ablativerājavaṃśāvalyāḥ rājavaṃśāvalībhyām rājavaṃśāvalībhyaḥ
Genitiverājavaṃśāvalyāḥ rājavaṃśāvalyoḥ rājavaṃśāvalīnām
Locativerājavaṃśāvalyām rājavaṃśāvalyoḥ rājavaṃśāvalīṣu

Compound rājavaṃśāvali - rājavaṃśāvalī -

Adverb -rājavaṃśāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria