Declension table of rājavaṃśa

Deva

MasculineSingularDualPlural
Nominativerājavaṃśaḥ rājavaṃśau rājavaṃśāḥ
Vocativerājavaṃśa rājavaṃśau rājavaṃśāḥ
Accusativerājavaṃśam rājavaṃśau rājavaṃśān
Instrumentalrājavaṃśena rājavaṃśābhyām rājavaṃśaiḥ
Dativerājavaṃśāya rājavaṃśābhyām rājavaṃśebhyaḥ
Ablativerājavaṃśāt rājavaṃśābhyām rājavaṃśebhyaḥ
Genitiverājavaṃśasya rājavaṃśayoḥ rājavaṃśānām
Locativerājavaṃśe rājavaṃśayoḥ rājavaṃśeṣu

Compound rājavaṃśa -

Adverb -rājavaṃśam -rājavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria