Declension table of ?rājavṛtta

Deva

NeuterSingularDualPlural
Nominativerājavṛttam rājavṛtte rājavṛttāni
Vocativerājavṛtta rājavṛtte rājavṛttāni
Accusativerājavṛttam rājavṛtte rājavṛttāni
Instrumentalrājavṛttena rājavṛttābhyām rājavṛttaiḥ
Dativerājavṛttāya rājavṛttābhyām rājavṛttebhyaḥ
Ablativerājavṛttāt rājavṛttābhyām rājavṛttebhyaḥ
Genitiverājavṛttasya rājavṛttayoḥ rājavṛttānām
Locativerājavṛtte rājavṛttayoḥ rājavṛtteṣu

Compound rājavṛtta -

Adverb -rājavṛttam -rājavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria