Declension table of ?rājavṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājavṛkṣaḥ | rājavṛkṣau | rājavṛkṣāḥ |
Vocative | rājavṛkṣa | rājavṛkṣau | rājavṛkṣāḥ |
Accusative | rājavṛkṣam | rājavṛkṣau | rājavṛkṣān |
Instrumental | rājavṛkṣeṇa | rājavṛkṣābhyām | rājavṛkṣaiḥ |
Dative | rājavṛkṣāya | rājavṛkṣābhyām | rājavṛkṣebhyaḥ |
Ablative | rājavṛkṣāt | rājavṛkṣābhyām | rājavṛkṣebhyaḥ |
Genitive | rājavṛkṣasya | rājavṛkṣayoḥ | rājavṛkṣāṇām |
Locative | rājavṛkṣe | rājavṛkṣayoḥ | rājavṛkṣeṣu |