Declension table of rājatimiṣa

Deva

MasculineSingularDualPlural
Nominativerājatimiṣaḥ rājatimiṣau rājatimiṣāḥ
Vocativerājatimiṣa rājatimiṣau rājatimiṣāḥ
Accusativerājatimiṣam rājatimiṣau rājatimiṣān
Instrumentalrājatimiṣeṇa rājatimiṣābhyām rājatimiṣaiḥ
Dativerājatimiṣāya rājatimiṣābhyām rājatimiṣebhyaḥ
Ablativerājatimiṣāt rājatimiṣābhyām rājatimiṣebhyaḥ
Genitiverājatimiṣasya rājatimiṣayoḥ rājatimiṣāṇām
Locativerājatimiṣe rājatimiṣayoḥ rājatimiṣeṣu

Compound rājatimiṣa -

Adverb -rājatimiṣam -rājatimiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria