Declension table of ?rājatīrtha

Deva

NeuterSingularDualPlural
Nominativerājatīrtham rājatīrthe rājatīrthāni
Vocativerājatīrtha rājatīrthe rājatīrthāni
Accusativerājatīrtham rājatīrthe rājatīrthāni
Instrumentalrājatīrthena rājatīrthābhyām rājatīrthaiḥ
Dativerājatīrthāya rājatīrthābhyām rājatīrthebhyaḥ
Ablativerājatīrthāt rājatīrthābhyām rājatīrthebhyaḥ
Genitiverājatīrthasya rājatīrthayoḥ rājatīrthānām
Locativerājatīrthe rājatīrthayoḥ rājatīrtheṣu

Compound rājatīrtha -

Adverb -rājatīrtham -rājatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria