Declension table of ?rājataraṅgiṇīsaṅgraha

Deva

MasculineSingularDualPlural
Nominativerājataraṅgiṇīsaṅgrahaḥ rājataraṅgiṇīsaṅgrahau rājataraṅgiṇīsaṅgrahāḥ
Vocativerājataraṅgiṇīsaṅgraha rājataraṅgiṇīsaṅgrahau rājataraṅgiṇīsaṅgrahāḥ
Accusativerājataraṅgiṇīsaṅgraham rājataraṅgiṇīsaṅgrahau rājataraṅgiṇīsaṅgrahān
Instrumentalrājataraṅgiṇīsaṅgraheṇa rājataraṅgiṇīsaṅgrahābhyām rājataraṅgiṇīsaṅgrahaiḥ rājataraṅgiṇīsaṅgrahebhiḥ
Dativerājataraṅgiṇīsaṅgrahāya rājataraṅgiṇīsaṅgrahābhyām rājataraṅgiṇīsaṅgrahebhyaḥ
Ablativerājataraṅgiṇīsaṅgrahāt rājataraṅgiṇīsaṅgrahābhyām rājataraṅgiṇīsaṅgrahebhyaḥ
Genitiverājataraṅgiṇīsaṅgrahasya rājataraṅgiṇīsaṅgrahayoḥ rājataraṅgiṇīsaṅgrahāṇām
Locativerājataraṅgiṇīsaṅgrahe rājataraṅgiṇīsaṅgrahayoḥ rājataraṅgiṇīsaṅgraheṣu

Compound rājataraṅgiṇīsaṅgraha -

Adverb -rājataraṅgiṇīsaṅgraham -rājataraṅgiṇīsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria