Declension table of ?rājatānvitā

Deva

FeminineSingularDualPlural
Nominativerājatānvitā rājatānvite rājatānvitāḥ
Vocativerājatānvite rājatānvite rājatānvitāḥ
Accusativerājatānvitām rājatānvite rājatānvitāḥ
Instrumentalrājatānvitayā rājatānvitābhyām rājatānvitābhiḥ
Dativerājatānvitāyai rājatānvitābhyām rājatānvitābhyaḥ
Ablativerājatānvitāyāḥ rājatānvitābhyām rājatānvitābhyaḥ
Genitiverājatānvitāyāḥ rājatānvitayoḥ rājatānvitānām
Locativerājatānvitāyām rājatānvitayoḥ rājatānvitāsu

Adverb -rājatānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria