Declension table of ?rājatānvita

Deva

NeuterSingularDualPlural
Nominativerājatānvitam rājatānvite rājatānvitāni
Vocativerājatānvita rājatānvite rājatānvitāni
Accusativerājatānvitam rājatānvite rājatānvitāni
Instrumentalrājatānvitena rājatānvitābhyām rājatānvitaiḥ
Dativerājatānvitāya rājatānvitābhyām rājatānvitebhyaḥ
Ablativerājatānvitāt rājatānvitābhyām rājatānvitebhyaḥ
Genitiverājatānvitasya rājatānvitayoḥ rājatānvitānām
Locativerājatānvite rājatānvitayoḥ rājatānviteṣu

Compound rājatānvita -

Adverb -rājatānvitam -rājatānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria