Declension table of ?rājasvāmin

Deva

MasculineSingularDualPlural
Nominativerājasvāmī rājasvāminau rājasvāminaḥ
Vocativerājasvāmin rājasvāminau rājasvāminaḥ
Accusativerājasvāminam rājasvāminau rājasvāminaḥ
Instrumentalrājasvāminā rājasvāmibhyām rājasvāmibhiḥ
Dativerājasvāmine rājasvāmibhyām rājasvāmibhyaḥ
Ablativerājasvāminaḥ rājasvāmibhyām rājasvāmibhyaḥ
Genitiverājasvāminaḥ rājasvāminoḥ rājasvāminām
Locativerājasvāmini rājasvāminoḥ rājasvāmiṣu

Compound rājasvāmi -

Adverb -rājasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria