Declension table of ?rājasūyikī

Deva

FeminineSingularDualPlural
Nominativerājasūyikī rājasūyikyau rājasūyikyaḥ
Vocativerājasūyiki rājasūyikyau rājasūyikyaḥ
Accusativerājasūyikīm rājasūyikyau rājasūyikīḥ
Instrumentalrājasūyikyā rājasūyikībhyām rājasūyikībhiḥ
Dativerājasūyikyai rājasūyikībhyām rājasūyikībhyaḥ
Ablativerājasūyikyāḥ rājasūyikībhyām rājasūyikībhyaḥ
Genitiverājasūyikyāḥ rājasūyikyoḥ rājasūyikīnām
Locativerājasūyikyām rājasūyikyoḥ rājasūyikīṣu

Compound rājasūyiki - rājasūyikī -

Adverb -rājasūyiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria