Declension table of ?rājasūyayājin

Deva

MasculineSingularDualPlural
Nominativerājasūyayājī rājasūyayājinau rājasūyayājinaḥ
Vocativerājasūyayājin rājasūyayājinau rājasūyayājinaḥ
Accusativerājasūyayājinam rājasūyayājinau rājasūyayājinaḥ
Instrumentalrājasūyayājinā rājasūyayājibhyām rājasūyayājibhiḥ
Dativerājasūyayājine rājasūyayājibhyām rājasūyayājibhyaḥ
Ablativerājasūyayājinaḥ rājasūyayājibhyām rājasūyayājibhyaḥ
Genitiverājasūyayājinaḥ rājasūyayājinoḥ rājasūyayājinām
Locativerājasūyayājini rājasūyayājinoḥ rājasūyayājiṣu

Compound rājasūyayāji -

Adverb -rājasūyayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria