Declension table of ?rājasūyārambhaparvan

Deva

NeuterSingularDualPlural
Nominativerājasūyārambhaparva rājasūyārambhaparvṇī rājasūyārambhaparvaṇī rājasūyārambhaparvāṇi
Vocativerājasūyārambhaparvan rājasūyārambhaparva rājasūyārambhaparvṇī rājasūyārambhaparvaṇī rājasūyārambhaparvāṇi
Accusativerājasūyārambhaparva rājasūyārambhaparvṇī rājasūyārambhaparvaṇī rājasūyārambhaparvāṇi
Instrumentalrājasūyārambhaparvaṇā rājasūyārambhaparvabhyām rājasūyārambhaparvabhiḥ
Dativerājasūyārambhaparvaṇe rājasūyārambhaparvabhyām rājasūyārambhaparvabhyaḥ
Ablativerājasūyārambhaparvaṇaḥ rājasūyārambhaparvabhyām rājasūyārambhaparvabhyaḥ
Genitiverājasūyārambhaparvaṇaḥ rājasūyārambhaparvaṇoḥ rājasūyārambhaparvaṇām
Locativerājasūyārambhaparvaṇi rājasūyārambhaparvaṇoḥ rājasūyārambhaparvasu

Compound rājasūyārambhaparva -

Adverb -rājasūyārambhaparva -rājasūyārambhaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria