Declension table of rājasūyārambhaparvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājasūyārambhaparva | rājasūyārambhaparvṇī rājasūyārambhaparvaṇī | rājasūyārambhaparvāṇi |
Vocative | rājasūyārambhaparvan rājasūyārambhaparva | rājasūyārambhaparvṇī rājasūyārambhaparvaṇī | rājasūyārambhaparvāṇi |
Accusative | rājasūyārambhaparva | rājasūyārambhaparvṇī rājasūyārambhaparvaṇī | rājasūyārambhaparvāṇi |
Instrumental | rājasūyārambhaparvaṇā | rājasūyārambhaparvabhyām | rājasūyārambhaparvabhiḥ |
Dative | rājasūyārambhaparvaṇe | rājasūyārambhaparvabhyām | rājasūyārambhaparvabhyaḥ |
Ablative | rājasūyārambhaparvaṇaḥ | rājasūyārambhaparvabhyām | rājasūyārambhaparvabhyaḥ |
Genitive | rājasūyārambhaparvaṇaḥ | rājasūyārambhaparvaṇoḥ | rājasūyārambhaparvaṇām |
Locative | rājasūyārambhaparvaṇi | rājasūyārambhaparvaṇoḥ | rājasūyārambhaparvasu |