Declension table of ?rājasūnu

Deva

MasculineSingularDualPlural
Nominativerājasūnuḥ rājasūnū rājasūnavaḥ
Vocativerājasūno rājasūnū rājasūnavaḥ
Accusativerājasūnum rājasūnū rājasūnūn
Instrumentalrājasūnunā rājasūnubhyām rājasūnubhiḥ
Dativerājasūnave rājasūnubhyām rājasūnubhyaḥ
Ablativerājasūnoḥ rājasūnubhyām rājasūnubhyaḥ
Genitiverājasūnoḥ rājasūnvoḥ rājasūnūnām
Locativerājasūnau rājasūnvoḥ rājasūnuṣu

Compound rājasūnu -

Adverb -rājasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria