Declension table of ?rājasū

Deva

FeminineSingularDualPlural
Nominativerājasūḥ rājasuvau rājasuvaḥ
Vocativerājasūḥ rājasu rājasuvau rājasuvaḥ
Accusativerājasuvam rājasuvau rājasuvaḥ
Instrumentalrājasuvā rājasūbhyām rājasūbhiḥ
Dativerājasuvai rājasuve rājasūbhyām rājasūbhyaḥ
Ablativerājasuvāḥ rājasuvaḥ rājasūbhyām rājasūbhyaḥ
Genitiverājasuvāḥ rājasuvaḥ rājasuvoḥ rājasūnām rājasuvām
Locativerājasuvi rājasuvām rājasuvoḥ rājasūṣu

Compound rājasū -

Adverb -rājasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria