Declension table of ?rājasuta

Deva

MasculineSingularDualPlural
Nominativerājasutaḥ rājasutau rājasutāḥ
Vocativerājasuta rājasutau rājasutāḥ
Accusativerājasutam rājasutau rājasutān
Instrumentalrājasutena rājasutābhyām rājasutaiḥ rājasutebhiḥ
Dativerājasutāya rājasutābhyām rājasutebhyaḥ
Ablativerājasutāt rājasutābhyām rājasutebhyaḥ
Genitiverājasutasya rājasutayoḥ rājasutānām
Locativerājasute rājasutayoḥ rājasuteṣu

Compound rājasuta -

Adverb -rājasutam -rājasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria