Declension table of ?rājasukha

Deva

NeuterSingularDualPlural
Nominativerājasukham rājasukhe rājasukhāni
Vocativerājasukha rājasukhe rājasukhāni
Accusativerājasukham rājasukhe rājasukhāni
Instrumentalrājasukhena rājasukhābhyām rājasukhaiḥ
Dativerājasukhāya rājasukhābhyām rājasukhebhyaḥ
Ablativerājasukhāt rājasukhābhyām rājasukhebhyaḥ
Genitiverājasukhasya rājasukhayoḥ rājasukhānām
Locativerājasukhe rājasukhayoḥ rājasukheṣu

Compound rājasukha -

Adverb -rājasukham -rājasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria