Declension table of ?rājasthalī

Deva

FeminineSingularDualPlural
Nominativerājasthalī rājasthalyau rājasthalyaḥ
Vocativerājasthali rājasthalyau rājasthalyaḥ
Accusativerājasthalīm rājasthalyau rājasthalīḥ
Instrumentalrājasthalyā rājasthalībhyām rājasthalībhiḥ
Dativerājasthalyai rājasthalībhyām rājasthalībhyaḥ
Ablativerājasthalyāḥ rājasthalībhyām rājasthalībhyaḥ
Genitiverājasthalyāḥ rājasthalyoḥ rājasthalīnām
Locativerājasthalyām rājasthalyoḥ rājasthalīṣu

Compound rājasthali - rājasthalī -

Adverb -rājasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria