Declension table of rājasthānīya

Deva

MasculineSingularDualPlural
Nominativerājasthānīyaḥ rājasthānīyau rājasthānīyāḥ
Vocativerājasthānīya rājasthānīyau rājasthānīyāḥ
Accusativerājasthānīyam rājasthānīyau rājasthānīyān
Instrumentalrājasthānīyena rājasthānīyābhyām rājasthānīyaiḥ
Dativerājasthānīyāya rājasthānīyābhyām rājasthānīyebhyaḥ
Ablativerājasthānīyāt rājasthānīyābhyām rājasthānīyebhyaḥ
Genitiverājasthānīyasya rājasthānīyayoḥ rājasthānīyānām
Locativerājasthānīye rājasthānīyayoḥ rājasthānīyeṣu

Compound rājasthānīya -

Adverb -rājasthānīyam -rājasthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria