Declension table of rājasthānādhikāra

Deva

MasculineSingularDualPlural
Nominativerājasthānādhikāraḥ rājasthānādhikārau rājasthānādhikārāḥ
Vocativerājasthānādhikāra rājasthānādhikārau rājasthānādhikārāḥ
Accusativerājasthānādhikāram rājasthānādhikārau rājasthānādhikārān
Instrumentalrājasthānādhikāreṇa rājasthānādhikārābhyām rājasthānādhikāraiḥ
Dativerājasthānādhikārāya rājasthānādhikārābhyām rājasthānādhikārebhyaḥ
Ablativerājasthānādhikārāt rājasthānādhikārābhyām rājasthānādhikārebhyaḥ
Genitiverājasthānādhikārasya rājasthānādhikārayoḥ rājasthānādhikārāṇām
Locativerājasthānādhikāre rājasthānādhikārayoḥ rājasthānādhikāreṣu

Compound rājasthānādhikāra -

Adverb -rājasthānādhikāram -rājasthānādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria