Declension table of ?rājastambāyana

Deva

MasculineSingularDualPlural
Nominativerājastambāyanaḥ rājastambāyanau rājastambāyanāḥ
Vocativerājastambāyana rājastambāyanau rājastambāyanāḥ
Accusativerājastambāyanam rājastambāyanau rājastambāyanān
Instrumentalrājastambāyanena rājastambāyanābhyām rājastambāyanaiḥ
Dativerājastambāyanāya rājastambāyanābhyām rājastambāyanebhyaḥ
Ablativerājastambāyanāt rājastambāyanābhyām rājastambāyanebhyaḥ
Genitiverājastambāyanasya rājastambāyanayoḥ rājastambāyanānām
Locativerājastambāyane rājastambāyanayoḥ rājastambāyaneṣu

Compound rājastambāyana -

Adverb -rājastambāyanam -rājastambāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria