Declension table of ?rājaskandha

Deva

MasculineSingularDualPlural
Nominativerājaskandhaḥ rājaskandhau rājaskandhāḥ
Vocativerājaskandha rājaskandhau rājaskandhāḥ
Accusativerājaskandham rājaskandhau rājaskandhān
Instrumentalrājaskandhena rājaskandhābhyām rājaskandhaiḥ rājaskandhebhiḥ
Dativerājaskandhāya rājaskandhābhyām rājaskandhebhyaḥ
Ablativerājaskandhāt rājaskandhābhyām rājaskandhebhyaḥ
Genitiverājaskandhasya rājaskandhayoḥ rājaskandhānām
Locativerājaskandhe rājaskandhayoḥ rājaskandheṣu

Compound rājaskandha -

Adverb -rājaskandham -rājaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria