Declension table of rājasena

Deva

MasculineSingularDualPlural
Nominativerājasenaḥ rājasenau rājasenāḥ
Vocativerājasena rājasenau rājasenāḥ
Accusativerājasenam rājasenau rājasenān
Instrumentalrājasenena rājasenābhyām rājasenaiḥ
Dativerājasenāya rājasenābhyām rājasenebhyaḥ
Ablativerājasenāt rājasenābhyām rājasenebhyaḥ
Genitiverājasenasya rājasenayoḥ rājasenānām
Locativerājasene rājasenayoḥ rājaseneṣu

Compound rājasena -

Adverb -rājasenam -rājasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria