Declension table of ?rājasaudha

Deva

MasculineSingularDualPlural
Nominativerājasaudhaḥ rājasaudhau rājasaudhāḥ
Vocativerājasaudha rājasaudhau rājasaudhāḥ
Accusativerājasaudham rājasaudhau rājasaudhān
Instrumentalrājasaudhena rājasaudhābhyām rājasaudhaiḥ rājasaudhebhiḥ
Dativerājasaudhāya rājasaudhābhyām rājasaudhebhyaḥ
Ablativerājasaudhāt rājasaudhābhyām rājasaudhebhyaḥ
Genitiverājasaudhasya rājasaudhayoḥ rājasaudhānām
Locativerājasaudhe rājasaudhayoḥ rājasaudheṣu

Compound rājasaudha -

Adverb -rājasaudham -rājasaudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria