Declension table of ?rājasarpa

Deva

MasculineSingularDualPlural
Nominativerājasarpaḥ rājasarpau rājasarpāḥ
Vocativerājasarpa rājasarpau rājasarpāḥ
Accusativerājasarpam rājasarpau rājasarpān
Instrumentalrājasarpeṇa rājasarpābhyām rājasarpaiḥ rājasarpebhiḥ
Dativerājasarpāya rājasarpābhyām rājasarpebhyaḥ
Ablativerājasarpāt rājasarpābhyām rājasarpebhyaḥ
Genitiverājasarpasya rājasarpayoḥ rājasarpāṇām
Locativerājasarpe rājasarpayoḥ rājasarpeṣu

Compound rājasarpa -

Adverb -rājasarpam -rājasarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria