Declension table of rājasabhāsthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājasabhāsthaḥ | rājasabhāsthau | rājasabhāsthāḥ |
Vocative | rājasabhāstha | rājasabhāsthau | rājasabhāsthāḥ |
Accusative | rājasabhāstham | rājasabhāsthau | rājasabhāsthān |
Instrumental | rājasabhāsthena | rājasabhāsthābhyām | rājasabhāsthaiḥ |
Dative | rājasabhāsthāya | rājasabhāsthābhyām | rājasabhāsthebhyaḥ |
Ablative | rājasabhāsthāt | rājasabhāsthābhyām | rājasabhāsthebhyaḥ |
Genitive | rājasabhāsthasya | rājasabhāsthayoḥ | rājasabhāsthānām |
Locative | rājasabhāsthe | rājasabhāsthayoḥ | rājasabhāstheṣu |