Declension table of ?rājasākṣikā

Deva

FeminineSingularDualPlural
Nominativerājasākṣikā rājasākṣike rājasākṣikāḥ
Vocativerājasākṣike rājasākṣike rājasākṣikāḥ
Accusativerājasākṣikām rājasākṣike rājasākṣikāḥ
Instrumentalrājasākṣikayā rājasākṣikābhyām rājasākṣikābhiḥ
Dativerājasākṣikāyai rājasākṣikābhyām rājasākṣikābhyaḥ
Ablativerājasākṣikāyāḥ rājasākṣikābhyām rājasākṣikābhyaḥ
Genitiverājasākṣikāyāḥ rājasākṣikayoḥ rājasākṣikāṇām
Locativerājasākṣikāyām rājasākṣikayoḥ rājasākṣikāsu

Adverb -rājasākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria