Declension table of ?rājasaṃśraya

Deva

MasculineSingularDualPlural
Nominativerājasaṃśrayaḥ rājasaṃśrayau rājasaṃśrayāḥ
Vocativerājasaṃśraya rājasaṃśrayau rājasaṃśrayāḥ
Accusativerājasaṃśrayam rājasaṃśrayau rājasaṃśrayān
Instrumentalrājasaṃśrayeṇa rājasaṃśrayābhyām rājasaṃśrayaiḥ rājasaṃśrayebhiḥ
Dativerājasaṃśrayāya rājasaṃśrayābhyām rājasaṃśrayebhyaḥ
Ablativerājasaṃśrayāt rājasaṃśrayābhyām rājasaṃśrayebhyaḥ
Genitiverājasaṃśrayasya rājasaṃśrayayoḥ rājasaṃśrayāṇām
Locativerājasaṃśraye rājasaṃśrayayoḥ rājasaṃśrayeṣu

Compound rājasaṃśraya -

Adverb -rājasaṃśrayam -rājasaṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria