Declension table of ?rājaratha

Deva

MasculineSingularDualPlural
Nominativerājarathaḥ rājarathau rājarathāḥ
Vocativerājaratha rājarathau rājarathāḥ
Accusativerājaratham rājarathau rājarathān
Instrumentalrājarathena rājarathābhyām rājarathaiḥ rājarathebhiḥ
Dativerājarathāya rājarathābhyām rājarathebhyaḥ
Ablativerājarathāt rājarathābhyām rājarathebhyaḥ
Genitiverājarathasya rājarathayoḥ rājarathānām
Locativerājarathe rājarathayoḥ rājaratheṣu

Compound rājaratha -

Adverb -rājaratham -rājarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria