Declension table of ?rājarāma

Deva

MasculineSingularDualPlural
Nominativerājarāmaḥ rājarāmau rājarāmāḥ
Vocativerājarāma rājarāmau rājarāmāḥ
Accusativerājarāmam rājarāmau rājarāmān
Instrumentalrājarāmeṇa rājarāmābhyām rājarāmaiḥ rājarāmebhiḥ
Dativerājarāmāya rājarāmābhyām rājarāmebhyaḥ
Ablativerājarāmāt rājarāmābhyām rājarāmebhyaḥ
Genitiverājarāmasya rājarāmayoḥ rājarāmāṇām
Locativerājarāme rājarāmayoḥ rājarāmeṣu

Compound rājarāma -

Adverb -rājarāmam -rājarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria