Declension table of ?rājarākṣasa

Deva

MasculineSingularDualPlural
Nominativerājarākṣasaḥ rājarākṣasau rājarākṣasāḥ
Vocativerājarākṣasa rājarākṣasau rājarākṣasāḥ
Accusativerājarākṣasam rājarākṣasau rājarākṣasān
Instrumentalrājarākṣasena rājarākṣasābhyām rājarākṣasaiḥ rājarākṣasebhiḥ
Dativerājarākṣasāya rājarākṣasābhyām rājarākṣasebhyaḥ
Ablativerājarākṣasāt rājarākṣasābhyām rājarākṣasebhyaḥ
Genitiverājarākṣasasya rājarākṣasayoḥ rājarākṣasānām
Locativerājarākṣase rājarākṣasayoḥ rājarākṣaseṣu

Compound rājarākṣasa -

Adverb -rājarākṣasam -rājarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria