Declension table of ?rājarājya

Deva

NeuterSingularDualPlural
Nominativerājarājyam rājarājye rājarājyāni
Vocativerājarājya rājarājye rājarājyāni
Accusativerājarājyam rājarājye rājarājyāni
Instrumentalrājarājyena rājarājyābhyām rājarājyaiḥ
Dativerājarājyāya rājarājyābhyām rājarājyebhyaḥ
Ablativerājarājyāt rājarājyābhyām rājarājyebhyaḥ
Genitiverājarājyasya rājarājyayoḥ rājarājyānām
Locativerājarājye rājarājyayoḥ rājarājyeṣu

Compound rājarājya -

Adverb -rājarājyam -rājarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria