Declension table of rājarājeśvarīdaṇḍakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājarājeśvarīdaṇḍakaḥ | rājarājeśvarīdaṇḍakau | rājarājeśvarīdaṇḍakāḥ |
Vocative | rājarājeśvarīdaṇḍaka | rājarājeśvarīdaṇḍakau | rājarājeśvarīdaṇḍakāḥ |
Accusative | rājarājeśvarīdaṇḍakam | rājarājeśvarīdaṇḍakau | rājarājeśvarīdaṇḍakān |
Instrumental | rājarājeśvarīdaṇḍakena | rājarājeśvarīdaṇḍakābhyām | rājarājeśvarīdaṇḍakaiḥ |
Dative | rājarājeśvarīdaṇḍakāya | rājarājeśvarīdaṇḍakābhyām | rājarājeśvarīdaṇḍakebhyaḥ |
Ablative | rājarājeśvarīdaṇḍakāt | rājarājeśvarīdaṇḍakābhyām | rājarājeśvarīdaṇḍakebhyaḥ |
Genitive | rājarājeśvarīdaṇḍakasya | rājarājeśvarīdaṇḍakayoḥ | rājarājeśvarīdaṇḍakānām |
Locative | rājarājeśvarīdaṇḍake | rājarājeśvarīdaṇḍakayoḥ | rājarājeśvarīdaṇḍakeṣu |