Declension table of rājarājeśvarī

Deva

FeminineSingularDualPlural
Nominativerājarājeśvarī rājarājeśvaryau rājarājeśvaryaḥ
Vocativerājarājeśvari rājarājeśvaryau rājarājeśvaryaḥ
Accusativerājarājeśvarīm rājarājeśvaryau rājarājeśvarīḥ
Instrumentalrājarājeśvaryā rājarājeśvarībhyām rājarājeśvarībhiḥ
Dativerājarājeśvaryai rājarājeśvarībhyām rājarājeśvarībhyaḥ
Ablativerājarājeśvaryāḥ rājarājeśvarībhyām rājarājeśvarībhyaḥ
Genitiverājarājeśvaryāḥ rājarājeśvaryoḥ rājarājeśvarīṇām
Locativerājarājeśvaryām rājarājeśvaryoḥ rājarājeśvarīṣu

Compound rājarājeśvari - rājarājeśvarī -

Adverb -rājarājeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria