Declension table of ?rājarājesvara

Deva

MasculineSingularDualPlural
Nominativerājarājesvaraḥ rājarājesvarau rājarājesvarāḥ
Vocativerājarājesvara rājarājesvarau rājarājesvarāḥ
Accusativerājarājesvaram rājarājesvarau rājarājesvarān
Instrumentalrājarājesvareṇa rājarājesvarābhyām rājarājesvaraiḥ rājarājesvarebhiḥ
Dativerājarājesvarāya rājarājesvarābhyām rājarājesvarebhyaḥ
Ablativerājarājesvarāt rājarājesvarābhyām rājarājesvarebhyaḥ
Genitiverājarājesvarasya rājarājesvarayoḥ rājarājesvarāṇām
Locativerājarājesvare rājarājesvarayoḥ rājarājesvareṣu

Compound rājarājesvara -

Adverb -rājarājesvaram -rājarājesvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria