Declension table of ?rājarājatva

Deva

NeuterSingularDualPlural
Nominativerājarājatvam rājarājatve rājarājatvāni
Vocativerājarājatva rājarājatve rājarājatvāni
Accusativerājarājatvam rājarājatve rājarājatvāni
Instrumentalrājarājatvena rājarājatvābhyām rājarājatvaiḥ
Dativerājarājatvāya rājarājatvābhyām rājarājatvebhyaḥ
Ablativerājarājatvāt rājarājatvābhyām rājarājatvebhyaḥ
Genitiverājarājatvasya rājarājatvayoḥ rājarājatvānām
Locativerājarājatve rājarājatvayoḥ rājarājatveṣu

Compound rājarājatva -

Adverb -rājarājatvam -rājarājatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria