Declension table of ?rājarāṇaka

Deva

MasculineSingularDualPlural
Nominativerājarāṇakaḥ rājarāṇakau rājarāṇakāḥ
Vocativerājarāṇaka rājarāṇakau rājarāṇakāḥ
Accusativerājarāṇakam rājarāṇakau rājarāṇakān
Instrumentalrājarāṇakena rājarāṇakābhyām rājarāṇakaiḥ
Dativerājarāṇakāya rājarāṇakābhyām rājarāṇakebhyaḥ
Ablativerājarāṇakāt rājarāṇakābhyām rājarāṇakebhyaḥ
Genitiverājarāṇakasya rājarāṇakayoḥ rājarāṇakānām
Locativerājarāṇake rājarāṇakayoḥ rājarāṇakeṣu

Compound rājarāṇaka -

Adverb -rājarāṇakam -rājarāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria