Declension table of ?rājarṣin

Deva

MasculineSingularDualPlural
Nominativerājarṣī rājarṣiṇau rājarṣiṇaḥ
Vocativerājarṣin rājarṣiṇau rājarṣiṇaḥ
Accusativerājarṣiṇam rājarṣiṇau rājarṣiṇaḥ
Instrumentalrājarṣiṇā rājarṣibhyām rājarṣibhiḥ
Dativerājarṣiṇe rājarṣibhyām rājarṣibhyaḥ
Ablativerājarṣiṇaḥ rājarṣibhyām rājarṣibhyaḥ
Genitiverājarṣiṇaḥ rājarṣiṇoḥ rājarṣiṇām
Locativerājarṣiṇi rājarṣiṇoḥ rājarṣiṣu

Compound rājarṣi -

Adverb -rājarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria