Declension table of ?rājaputrikā

Deva

FeminineSingularDualPlural
Nominativerājaputrikā rājaputrike rājaputrikāḥ
Vocativerājaputrike rājaputrike rājaputrikāḥ
Accusativerājaputrikām rājaputrike rājaputrikāḥ
Instrumentalrājaputrikayā rājaputrikābhyām rājaputrikābhiḥ
Dativerājaputrikāyai rājaputrikābhyām rājaputrikābhyaḥ
Ablativerājaputrikāyāḥ rājaputrikābhyām rājaputrikābhyaḥ
Genitiverājaputrikāyāḥ rājaputrikayoḥ rājaputrikāṇām
Locativerājaputrikāyām rājaputrikayoḥ rājaputrikāsu

Adverb -rājaputrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria