Declension table of rājaputrakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājaputrakam | rājaputrake | rājaputrakāṇi |
Vocative | rājaputraka | rājaputrake | rājaputrakāṇi |
Accusative | rājaputrakam | rājaputrake | rājaputrakāṇi |
Instrumental | rājaputrakeṇa | rājaputrakābhyām | rājaputrakaiḥ |
Dative | rājaputrakāya | rājaputrakābhyām | rājaputrakebhyaḥ |
Ablative | rājaputrakāt | rājaputrakābhyām | rājaputrakebhyaḥ |
Genitive | rājaputrakasya | rājaputrakayoḥ | rājaputrakāṇām |
Locative | rājaputrake | rājaputrakayoḥ | rājaputrakeṣu |