Declension table of ?rājapuṣpī

Deva

FeminineSingularDualPlural
Nominativerājapuṣpī rājapuṣpyau rājapuṣpyaḥ
Vocativerājapuṣpi rājapuṣpyau rājapuṣpyaḥ
Accusativerājapuṣpīm rājapuṣpyau rājapuṣpīḥ
Instrumentalrājapuṣpyā rājapuṣpībhyām rājapuṣpībhiḥ
Dativerājapuṣpyai rājapuṣpībhyām rājapuṣpībhyaḥ
Ablativerājapuṣpyāḥ rājapuṣpībhyām rājapuṣpībhyaḥ
Genitiverājapuṣpyāḥ rājapuṣpyoḥ rājapuṣpīṇām
Locativerājapuṣpyām rājapuṣpyoḥ rājapuṣpīṣu

Compound rājapuṣpi - rājapuṣpī -

Adverb -rājapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria